कुमारक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुमारकः
कुमारकौ
कुमारकाः
ସମ୍ବୋଧନ
कुमारक
कुमारकौ
कुमारकाः
ଦ୍ୱିତୀୟା
कुमारकम्
कुमारकौ
कुमारकान्
ତୃତୀୟା
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ଚତୁର୍ଥୀ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
ପଞ୍ଚମୀ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ଷଷ୍ଠୀ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
ସପ୍ତମୀ
कुमारके
कुमारकयोः
कुमारकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुमारकः
कुमारकौ
कुमारकाः
ସମ୍ବୋଧନ
कुमारक
कुमारकौ
कुमारकाः
ଦ୍ୱିତୀୟା
कुमारकम्
कुमारकौ
कुमारकान्
ତୃତୀୟା
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ଚତୁର୍ଥୀ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
ପଞ୍ଚମୀ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ଷଷ୍ଠୀ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
ସପ୍ତମୀ
कुमारके
कुमारकयोः
कुमारकेषु


ଅନ୍ୟ