कुमारक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुमारकः
कुमारकौ
कुमारकाः
संबोधन
कुमारक
कुमारकौ
कुमारकाः
द्वितीया
कुमारकम्
कुमारकौ
कुमारकान्
तृतीया
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
चतुर्थी
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
पंचमी
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
षष्ठी
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
सप्तमी
कुमारके
कुमारकयोः
कुमारकेषु
 
एक
द्वि
अनेक
प्रथमा
कुमारकः
कुमारकौ
कुमारकाः
सम्बोधन
कुमारक
कुमारकौ
कुमारकाः
द्वितीया
कुमारकम्
कुमारकौ
कुमारकान्
तृतीया
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
चतुर्थी
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
पञ्चमी
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
षष्ठी
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
सप्तमी
कुमारके
कुमारकयोः
कुमारकेषु


इतर