कुमार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुमारः
कुमारौ
कुमाराः
ସମ୍ବୋଧନ
कुमार
कुमारौ
कुमाराः
ଦ୍ୱିତୀୟା
कुमारम्
कुमारौ
कुमारान्
ତୃତୀୟା
कुमारेण
कुमाराभ्याम्
कुमारैः
ଚତୁର୍ଥୀ
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
ପଞ୍ଚମୀ
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
ଷଷ୍ଠୀ
कुमारस्य
कुमारयोः
कुमाराणाम्
ସପ୍ତମୀ
कुमारे
कुमारयोः
कुमारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुमारः
कुमारौ
कुमाराः
ସମ୍ବୋଧନ
कुमार
कुमारौ
कुमाराः
ଦ୍ୱିତୀୟା
कुमारम्
कुमारौ
कुमारान्
ତୃତୀୟା
कुमारेण
कुमाराभ्याम्
कुमारैः
ଚତୁର୍ଥୀ
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
ପଞ୍ଚମୀ
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
ଷଷ୍ଠୀ
कुमारस्य
कुमारयोः
कुमाराणाम्
ସପ୍ତମୀ
कुमारे
कुमारयोः
कुमारेषु


ଅନ୍ୟ