कुन्द्र्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
ಸಂಬೋಧನ
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
ದ್ವಿತೀಯಾ
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
ತೃತೀಯಾ
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
ಚತುರ್ಥೀ
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
ಪಂಚಮೀ
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
ಷಷ್ಠೀ
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
ಸಪ್ತಮೀ
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
ಸಂಬೋಧನ
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
ದ್ವಿತೀಯಾ
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
ತೃತೀಯಾ
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
ಚತುರ್ಥೀ
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
ಪಂಚಮೀ
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
ಷಷ್ಠೀ
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
ಸಪ್ತಮೀ
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु


ಇತರರು