कुन्द्र्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
संबोधन
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
द्वितीया
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
तृतीया
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
चतुर्थी
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
पंचमी
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
षष्ठी
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
सप्तमी
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु
 
एक
द्वि
अनेक
प्रथमा
कुन्द्र्यः
कुन्द्र्यौ
कुन्द्र्याः
सम्बोधन
कुन्द्र्य
कुन्द्र्यौ
कुन्द्र्याः
द्वितीया
कुन्द्र्यम्
कुन्द्र्यौ
कुन्द्र्यान्
तृतीया
कुन्द्र्येण
कुन्द्र्याभ्याम्
कुन्द्र्यैः
चतुर्थी
कुन्द्र्याय
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
पञ्चमी
कुन्द्र्यात् / कुन्द्र्याद्
कुन्द्र्याभ्याम्
कुन्द्र्येभ्यः
षष्ठी
कुन्द्र्यस्य
कुन्द्र्ययोः
कुन्द्र्याणाम्
सप्तमी
कुन्द्र्ये
कुन्द्र्ययोः
कुन्द्र्येषु


इतर