कुन्द्रयमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
ಸಂಬೋಧನ
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
ದ್ವಿತೀಯಾ
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
ತೃತೀಯಾ
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
ಚತುರ್ಥೀ
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ಪಂಚಮೀ
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ಷಷ್ಠೀ
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
ಸಪ್ತಮೀ
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
ಸಂಬೋಧನ
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
ದ್ವಿತೀಯಾ
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
ತೃತೀಯಾ
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
ಚತುರ್ಥೀ
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ಪಂಚಮೀ
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ಷಷ್ಠೀ
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
ಸಪ್ತಮೀ
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु


ಇತರರು