कुन्द्रयमाण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
संबोधन
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
द्वितीया
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
तृतीया
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
चतुर्थी
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
पंचमी
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
षष्ठी
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
सप्तमी
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु
 
एक
द्वि
अनेक
प्रथमा
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
सम्बोधन
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
द्वितीया
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
तृतीया
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
चतुर्थी
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
पञ्चमी
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
षष्ठी
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
सप्तमी
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु


इतर