कुन्थक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुन्थकः
कुन्थकौ
कुन्थकाः
ಸಂಬೋಧನ
कुन्थक
कुन्थकौ
कुन्थकाः
ದ್ವಿತೀಯಾ
कुन्थकम्
कुन्थकौ
कुन्थकान्
ತೃತೀಯಾ
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ಚತುರ್ಥೀ
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
ಪಂಚಮೀ
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ಷಷ್ಠೀ
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
ಸಪ್ತಮೀ
कुन्थके
कुन्थकयोः
कुन्थकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुन्थकः
कुन्थकौ
कुन्थकाः
ಸಂಬೋಧನ
कुन्थक
कुन्थकौ
कुन्थकाः
ದ್ವಿತೀಯಾ
कुन्थकम्
कुन्थकौ
कुन्थकान्
ತೃತೀಯಾ
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ಚತುರ್ಥೀ
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
ಪಂಚಮೀ
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ಷಷ್ಠೀ
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
ಸಪ್ತಮೀ
कुन्थके
कुन्थकयोः
कुन्थकेषु


ಇತರರು