कुन्थ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुन्थः
कुन्थौ
कुन्थाः
ಸಂಬೋಧನ
कुन्थ
कुन्थौ
कुन्थाः
ದ್ವಿತೀಯಾ
कुन्थम्
कुन्थौ
कुन्थान्
ತೃತೀಯಾ
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
ಚತುರ್ಥೀ
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
ಪಂಚಮೀ
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
ಷಷ್ಠೀ
कुन्थस्य
कुन्थयोः
कुन्थानाम्
ಸಪ್ತಮೀ
कुन्थे
कुन्थयोः
कुन्थेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुन्थः
कुन्थौ
कुन्थाः
ಸಂಬೋಧನ
कुन्थ
कुन्थौ
कुन्थाः
ದ್ವಿತೀಯಾ
कुन्थम्
कुन्थौ
कुन्थान्
ತೃತೀಯಾ
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
ಚತುರ್ಥೀ
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
ಪಂಚಮೀ
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
ಷಷ್ಠೀ
कुन्थस्य
कुन्थयोः
कुन्थानाम्
ಸಪ್ತಮೀ
कुन्थे
कुन्थयोः
कुन्थेषु


ಇತರರು