कुन्थ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुन्थः
कुन्थौ
कुन्थाः
संबोधन
कुन्थ
कुन्थौ
कुन्थाः
द्वितीया
कुन्थम्
कुन्थौ
कुन्थान्
तृतीया
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
चतुर्थी
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
पंचमी
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
षष्ठी
कुन्थस्य
कुन्थयोः
कुन्थानाम्
सप्तमी
कुन्थे
कुन्थयोः
कुन्थेषु
 
एक
द्वि
अनेक
प्रथमा
कुन्थः
कुन्थौ
कुन्थाः
सम्बोधन
कुन्थ
कुन्थौ
कुन्थाः
द्वितीया
कुन्थम्
कुन्थौ
कुन्थान्
तृतीया
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
चतुर्थी
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
पञ्चमी
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
षष्ठी
कुन्थस्य
कुन्थयोः
कुन्थानाम्
सप्तमी
कुन्थे
कुन्थयोः
कुन्थेषु


इतर