कुन्ती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुन्ती
कुन्त्यौ
कुन्त्यः
संबोधन
कुन्ति
कुन्त्यौ
कुन्त्यः
द्वितीया
कुन्तीम्
कुन्त्यौ
कुन्तीः
तृतीया
कुन्त्या
कुन्तीभ्याम्
कुन्तीभिः
चतुर्थी
कुन्त्यै
कुन्तीभ्याम्
कुन्तीभ्यः
पंचमी
कुन्त्याः
कुन्तीभ्याम्
कुन्तीभ्यः
षष्ठी
कुन्त्याः
कुन्त्योः
कुन्तीनाम्
सप्तमी
कुन्त्याम्
कुन्त्योः
कुन्तीषु
 
एक
द्वि
अनेक
प्रथमा
कुन्ती
कुन्त्यौ
कुन्त्यः
सम्बोधन
कुन्ति
कुन्त्यौ
कुन्त्यः
द्वितीया
कुन्तीम्
कुन्त्यौ
कुन्तीः
तृतीया
कुन्त्या
कुन्तीभ्याम्
कुन्तीभिः
चतुर्थी
कुन्त्यै
कुन्तीभ्याम्
कुन्तीभ्यः
पञ्चमी
कुन्त्याः
कुन्तीभ्याम्
कुन्तीभ्यः
षष्ठी
कुन्त्याः
कुन्त्योः
कुन्तीनाम्
सप्तमी
कुन्त्याम्
कुन्त्योः
कुन्तीषु