कुत्सनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
ಸಂಬೋಧನ
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
ದ್ವಿತೀಯಾ
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
ತೃತೀಯಾ
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
ಚತುರ್ಥೀ
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ಪಂಚಮೀ
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ಷಷ್ಠೀ
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
ಸಪ್ತಮೀ
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
ಸಂಬೋಧನ
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
ದ್ವಿತೀಯಾ
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
ತೃತೀಯಾ
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
ಚತುರ್ಥೀ
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ಪಂಚಮೀ
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ಷಷ್ಠೀ
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
ಸಪ್ತಮೀ
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु


ಇತರರು