कुत्सनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
संबोधन
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
द्वितीया
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
तृतीया
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
चतुर्थी
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
पंचमी
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
षष्ठी
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
सप्तमी
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु
 
एक
द्वि
अनेक
प्रथमा
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
सम्बोधन
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
द्वितीया
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
तृतीया
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
चतुर्थी
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
पञ्चमी
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
षष्ठी
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
सप्तमी
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु


इतर