कुत्सक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुत्सकः
कुत्सकौ
कुत्सकाः
ಸಂಬೋಧನ
कुत्सक
कुत्सकौ
कुत्सकाः
ದ್ವಿತೀಯಾ
कुत्सकम्
कुत्सकौ
कुत्सकान्
ತೃತೀಯಾ
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ಚತುರ್ಥೀ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
ಪಂಚಮೀ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ಷಷ್ಠೀ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
ಸಪ್ತಮೀ
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुत्सकः
कुत्सकौ
कुत्सकाः
ಸಂಬೋಧನ
कुत्सक
कुत्सकौ
कुत्सकाः
ದ್ವಿತೀಯಾ
कुत्सकम्
कुत्सकौ
कुत्सकान्
ತೃತೀಯಾ
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ಚತುರ್ಥೀ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
ಪಂಚಮೀ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ಷಷ್ಠೀ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
ಸಪ್ತಮೀ
कुत्सके
कुत्सकयोः
कुत्सकेषु


ಇತರರು