कुत्सक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुत्सकः
कुत्सकौ
कुत्सकाः
ସମ୍ବୋଧନ
कुत्सक
कुत्सकौ
कुत्सकाः
ଦ୍ୱିତୀୟା
कुत्सकम्
कुत्सकौ
कुत्सकान्
ତୃତୀୟା
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ଚତୁର୍ଥୀ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
ପଞ୍ଚମୀ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ଷଷ୍ଠୀ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
ସପ୍ତମୀ
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुत्सकः
कुत्सकौ
कुत्सकाः
ସମ୍ବୋଧନ
कुत्सक
कुत्सकौ
कुत्सकाः
ଦ୍ୱିତୀୟା
कुत्सकम्
कुत्सकौ
कुत्सकान्
ତୃତୀୟା
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ଚତୁର୍ଥୀ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
ପଞ୍ଚମୀ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ଷଷ୍ଠୀ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
ସପ୍ତମୀ
कुत्सके
कुत्सकयोः
कुत्सकेषु


ଅନ୍ୟ