कुत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुतः
कुतौ
कुताः
ಸಂಬೋಧನ
कुत
कुतौ
कुताः
ದ್ವಿತೀಯಾ
कुतम्
कुतौ
कुतान्
ತೃತೀಯಾ
कुतेन
कुताभ्याम्
कुतैः
ಚತುರ್ಥೀ
कुताय
कुताभ्याम्
कुतेभ्यः
ಪಂಚಮೀ
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
ಷಷ್ಠೀ
कुतस्य
कुतयोः
कुतानाम्
ಸಪ್ತಮೀ
कुते
कुतयोः
कुतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुतः
कुतौ
कुताः
ಸಂಬೋಧನ
कुत
कुतौ
कुताः
ದ್ವಿತೀಯಾ
कुतम्
कुतौ
कुतान्
ತೃತೀಯಾ
कुतेन
कुताभ्याम्
कुतैः
ಚತುರ್ಥೀ
कुताय
कुताभ्याम्
कुतेभ्यः
ಪಂಚಮೀ
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
ಷಷ್ಠೀ
कुतस्य
कुतयोः
कुतानाम्
ಸಪ್ತಮೀ
कुते
कुतयोः
कुतेषु


ಇತರರು