कुण्डितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ಸಂಬೋಧನ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ದ್ವಿತೀಯಾ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ತೃತೀಯಾ
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ಚತುರ್ಥೀ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ಪಂಚಮೀ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ಷಷ್ಠೀ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
ಸಪ್ತಮೀ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ಸಂಬೋಧನ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ದ್ವಿತೀಯಾ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ತೃತೀಯಾ
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ಚತುರ್ಥೀ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ಪಂಚಮೀ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ಷಷ್ಠೀ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
ಸಪ್ತಮೀ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


ಇತರರು