कुण्डितवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ସମ୍ବୋଧନ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ଦ୍ୱିତୀୟା
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ତୃତୀୟା
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ଚତୁର୍ଥୀ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ପଞ୍ଚମୀ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ଷଷ୍ଠୀ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
ସପ୍ତମୀ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ସମ୍ବୋଧନ
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ଦ୍ୱିତୀୟା
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
ତୃତୀୟା
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ଚତୁର୍ଥୀ
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ପଞ୍ଚମୀ
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ଷଷ୍ଠୀ
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
ସପ୍ତମୀ
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


ଅନ୍ୟ