कुण्डितवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
संबोधन
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
द्वितीया
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
तृतीया
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
चतुर्थी
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
पंचमी
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
षष्ठी
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
सप्तमी
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
एक
द्वि
अनेक
प्रथमा
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
सम्बोधन
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
द्वितीया
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
तृतीया
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
चतुर्थी
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
पञ्चमी
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
षष्ठी
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
सप्तमी
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


इतर