कुण्डिका ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्डिका
कुण्डिके
कुण्डिकाः
ಸಂಬೋಧನ
कुण्डिके
कुण्डिके
कुण्डिकाः
ದ್ವಿತೀಯಾ
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
ತೃತೀಯಾ
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
ಚತುರ್ಥೀ
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ಪಂಚಮೀ
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ಷಷ್ಠೀ
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
ಸಪ್ತಮೀ
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्डिका
कुण्डिके
कुण्डिकाः
ಸಂಬೋಧನ
कुण्डिके
कुण्डिके
कुण्डिकाः
ದ್ವಿತೀಯಾ
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
ತೃತೀಯಾ
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
ಚತುರ್ಥೀ
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ಪಂಚಮೀ
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ಷಷ್ಠೀ
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
ಸಪ್ತಮೀ
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु