कुण्डिका ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्डिका
कुण्डिके
कुण्डिकाः
ସମ୍ବୋଧନ
कुण्डिके
कुण्डिके
कुण्डिकाः
ଦ୍ୱିତୀୟା
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
ତୃତୀୟା
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
ଚତୁର୍ଥୀ
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ପଞ୍ଚମୀ
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ଷଷ୍ଠୀ
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
ସପ୍ତମୀ
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्डिका
कुण्डिके
कुण्डिकाः
ସମ୍ବୋଧନ
कुण्डिके
कुण्डिके
कुण्डिकाः
ଦ୍ୱିତୀୟା
कुण्डिकाम्
कुण्डिके
कुण्डिकाः
ତୃତୀୟା
कुण्डिकया
कुण्डिकाभ्याम्
कुण्डिकाभिः
ଚତୁର୍ଥୀ
कुण्डिकायै
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ପଞ୍ଚମୀ
कुण्डिकायाः
कुण्डिकाभ्याम्
कुण्डिकाभ्यः
ଷଷ୍ଠୀ
कुण्डिकायाः
कुण्डिकयोः
कुण्डिकानाम्
ସପ୍ତମୀ
कुण्डिकायाम्
कुण्डिकयोः
कुण्डिकासु