कुण्डमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
ಸಂಬೋಧನ
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ದ್ವಿತೀಯಾ
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
ತೃತೀಯಾ
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ಚತುರ್ಥೀ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ಪಂಚಮೀ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ಷಷ್ಠೀ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
ಸಪ್ತಮೀ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
ಸಂಬೋಧನ
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ದ್ವಿತೀಯಾ
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
ತೃತೀಯಾ
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ಚತುರ್ಥೀ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ಪಂಚಮೀ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ಷಷ್ಠೀ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
ಸಪ್ತಮೀ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


ಇತರರು