कुण्डन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्डनम्
कुण्डने
कुण्डनानि
ಸಂಬೋಧನ
कुण्डन
कुण्डने
कुण्डनानि
ದ್ವಿತೀಯಾ
कुण्डनम्
कुण्डने
कुण्डनानि
ತೃತೀಯಾ
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ಚತುರ್ಥೀ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
ಪಂಚಮೀ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ಷಷ್ಠೀ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
ಸಪ್ತಮೀ
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्डनम्
कुण्डने
कुण्डनानि
ಸಂಬೋಧನ
कुण्डन
कुण्डने
कुण्डनानि
ದ್ವಿತೀಯಾ
कुण्डनम्
कुण्डने
कुण्डनानि
ತೃತೀಯಾ
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ಚತುರ್ಥೀ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
ಪಂಚಮೀ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ಷಷ್ಠೀ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
ಸಪ್ತಮೀ
कुण्डने
कुण्डनयोः
कुण्डनेषु


ಇತರರು