कुण्डन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्डनम्
कुण्डने
कुण्डनानि
ସମ୍ବୋଧନ
कुण्डन
कुण्डने
कुण्डनानि
ଦ୍ୱିତୀୟା
कुण्डनम्
कुण्डने
कुण्डनानि
ତୃତୀୟା
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ଚତୁର୍ଥୀ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
ପଞ୍ଚମୀ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ଷଷ୍ଠୀ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
ସପ୍ତମୀ
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्डनम्
कुण्डने
कुण्डनानि
ସମ୍ବୋଧନ
कुण्डन
कुण्डने
कुण्डनानि
ଦ୍ୱିତୀୟା
कुण्डनम्
कुण्डने
कुण्डनानि
ତୃତୀୟା
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ଚତୁର୍ଥୀ
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
ପଞ୍ଚମୀ
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ଷଷ୍ଠୀ
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
ସପ୍ତମୀ
कुण्डने
कुण्डनयोः
कुण्डनेषु


ଅନ୍ୟ