कुण्ठ्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
ಸಂಬೋಧನ
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ದ್ವಿತೀಯಾ
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
ತೃತೀಯಾ
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ಚತುರ್ಥೀ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ಪಂಚಮೀ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ಷಷ್ಠೀ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
ಸಪ್ತಮೀ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
ಸಂಬೋಧನ
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ದ್ವಿತೀಯಾ
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
ತೃತೀಯಾ
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ಚತುರ್ಥೀ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ಪಂಚಮೀ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ಷಷ್ಠೀ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
ಸಪ್ತಮೀ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


ಇತರರು