कुण्ठ्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
ସମ୍ବୋଧନ
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ଦ୍ୱିତୀୟା
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
ତୃତୀୟା
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ଚତୁର୍ଥୀ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ପଞ୍ଚମୀ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ଷଷ୍ଠୀ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
ସପ୍ତମୀ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
ସମ୍ବୋଧନ
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ଦ୍ୱିତୀୟା
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
ତୃତୀୟା
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ଚତୁର୍ଥୀ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ପଞ୍ଚମୀ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ଷଷ୍ଠୀ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
ସପ୍ତମୀ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


ଅନ୍ୟ