कुण्ठ्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
संबोधन
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
द्वितीया
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
तृतीया
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
चतुर्थी
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
पंचमी
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
षष्ठी
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
एक
द्वि
अनेक
प्रथमा
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
सम्बोधन
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
द्वितीया
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
तृतीया
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
चतुर्थी
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
पञ्चमी
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
षष्ठी
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


इतर