कुण्ठयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
ಸಂಬೋಧನ
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ದ್ವಿತೀಯಾ
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
ತೃತೀಯಾ
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ಚತುರ್ಥೀ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ಪಂಚಮೀ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ಷಷ್ಠೀ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
ಸಪ್ತಮೀ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
ಸಂಬೋಧನ
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ದ್ವಿತೀಯಾ
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
ತೃತೀಯಾ
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ಚತುರ್ಥೀ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ಪಂಚಮೀ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ಷಷ್ಠೀ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
ಸಪ್ತಮೀ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


ಇತರರು