कुण्ठयमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
ସମ୍ବୋଧନ
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ଦ୍ୱିତୀୟା
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
ତୃତୀୟା
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ଚତୁର୍ଥୀ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ପଞ୍ଚମୀ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ଷଷ୍ଠୀ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
ସପ୍ତମୀ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
ସମ୍ବୋଧନ
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
ଦ୍ୱିତୀୟା
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
ତୃତୀୟା
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ଚତୁର୍ଥୀ
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ପଞ୍ଚମୀ
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ଷଷ୍ଠୀ
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
ସପ୍ତମୀ
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


ଅନ୍ୟ