कुण्ठयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
संबोधन
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
द्वितीया
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
तृतीया
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
चतुर्थी
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
पंचमी
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
षष्ठी
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
सप्तमी
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
एक
द्वि
अनेक
प्रथमा
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
सम्बोधन
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
द्वितीया
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
तृतीया
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
चतुर्थी
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
पञ्चमी
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
षष्ठी
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
सप्तमी
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


इतर