कुण्ठनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
ಸಂಬೋಧನ
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ದ್ವಿತೀಯಾ
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
ತೃತೀಯಾ
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ಚತುರ್ಥೀ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ಪಂಚಮೀ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ಷಷ್ಠೀ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
ಸಪ್ತಮೀ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
ಸಂಬೋಧನ
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ದ್ವಿತೀಯಾ
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
ತೃತೀಯಾ
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ಚತುರ್ಥೀ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ಪಂಚಮೀ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ಷಷ್ಠೀ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
ಸಪ್ತಮೀ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


ಇತರರು