कुण्ठनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
ସମ୍ବୋଧନ
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ଦ୍ୱିତୀୟା
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
ତୃତୀୟା
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ଚତୁର୍ଥୀ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ପଞ୍ଚମୀ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ଷଷ୍ଠୀ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
ସପ୍ତମୀ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
ସମ୍ବୋଧନ
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
ଦ୍ୱିତୀୟା
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
ତୃତୀୟା
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ଚତୁର୍ଥୀ
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ପଞ୍ଚମୀ
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ଷଷ୍ଠୀ
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
ସପ୍ତମୀ
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


ଅନ୍ୟ