कुण्ट्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
ସମ୍ବୋଧନ
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
ଦ୍ୱିତୀୟା
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
ତୃତୀୟା
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
ଚତୁର୍ଥୀ
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ପଞ୍ଚମୀ
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ଷଷ୍ଠୀ
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
ସପ୍ତମୀ
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
ସମ୍ବୋଧନ
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
ଦ୍ୱିତୀୟା
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
ତୃତୀୟା
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
ଚତୁର୍ଥୀ
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ପଞ୍ଚମୀ
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ଷଷ୍ଠୀ
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
ସପ୍ତମୀ
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु


ଅନ୍ୟ