कुण्टक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुण्टकः
कुण्टकौ
कुण्टकाः
ಸಂಬೋಧನ
कुण्टक
कुण्टकौ
कुण्टकाः
ದ್ವಿತೀಯಾ
कुण्टकम्
कुण्टकौ
कुण्टकान्
ತೃತೀಯಾ
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ಚತುರ್ಥೀ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
ಪಂಚಮೀ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ಷಷ್ಠೀ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
ಸಪ್ತಮೀ
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुण्टकः
कुण्टकौ
कुण्टकाः
ಸಂಬೋಧನ
कुण्टक
कुण्टकौ
कुण्टकाः
ದ್ವಿತೀಯಾ
कुण्टकम्
कुण्टकौ
कुण्टकान्
ತೃತೀಯಾ
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ಚತುರ್ಥೀ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
ಪಂಚಮೀ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ಷಷ್ಠೀ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
ಸಪ್ತಮೀ
कुण्टके
कुण्टकयोः
कुण्टकेषु


ಇತರರು