कुण्टक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुण्टकः
कुण्टकौ
कुण्टकाः
ସମ୍ବୋଧନ
कुण्टक
कुण्टकौ
कुण्टकाः
ଦ୍ୱିତୀୟା
कुण्टकम्
कुण्टकौ
कुण्टकान्
ତୃତୀୟା
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ଚତୁର୍ଥୀ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
ପଞ୍ଚମୀ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ଷଷ୍ଠୀ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
ସପ୍ତମୀ
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुण्टकः
कुण्टकौ
कुण्टकाः
ସମ୍ବୋଧନ
कुण्टक
कुण्टकौ
कुण्टकाः
ଦ୍ୱିତୀୟା
कुण्टकम्
कुण्टकौ
कुण्टकान्
ତୃତୀୟା
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ଚତୁର୍ଥୀ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
ପଞ୍ଚମୀ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ଷଷ୍ଠୀ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
ସପ୍ତମୀ
कुण्टके
कुण्टकयोः
कुण्टकेषु


ଅନ୍ୟ