कुणक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुणकः
कुणकौ
कुणकाः
ಸಂಬೋಧನ
कुणक
कुणकौ
कुणकाः
ದ್ವಿತೀಯಾ
कुणकम्
कुणकौ
कुणकान्
ತೃತೀಯಾ
कुणकेन
कुणकाभ्याम्
कुणकैः
ಚತುರ್ಥೀ
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
ಪಂಚಮೀ
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
ಷಷ್ಠೀ
कुणकस्य
कुणकयोः
कुणकानाम्
ಸಪ್ತಮೀ
कुणके
कुणकयोः
कुणकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुणकः
कुणकौ
कुणकाः
ಸಂಬೋಧನ
कुणक
कुणकौ
कुणकाः
ದ್ವಿತೀಯಾ
कुणकम्
कुणकौ
कुणकान्
ತೃತೀಯಾ
कुणकेन
कुणकाभ्याम्
कुणकैः
ಚತುರ್ಥೀ
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
ಪಂಚಮೀ
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
ಷಷ್ಠೀ
कुणकस्य
कुणकयोः
कुणकानाम्
ಸಪ್ತಮೀ
कुणके
कुणकयोः
कुणकेषु


ಇತರರು