कुडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुडितव्यः
कुडितव्यौ
कुडितव्याः
ಸಂಬೋಧನ
कुडितव्य
कुडितव्यौ
कुडितव्याः
ದ್ವಿತೀಯಾ
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
ತೃತೀಯಾ
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ಚತುರ್ಥೀ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
ಪಂಚಮೀ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ಷಷ್ಠೀ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
ಸಪ್ತಮೀ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुडितव्यः
कुडितव्यौ
कुडितव्याः
ಸಂಬೋಧನ
कुडितव्य
कुडितव्यौ
कुडितव्याः
ದ್ವಿತೀಯಾ
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
ತೃತೀಯಾ
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ಚತುರ್ಥೀ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
ಪಂಚಮೀ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ಷಷ್ಠೀ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
ಸಪ್ತಮೀ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


ಇತರರು