कुट्टयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
ಸಂಬೋಧನ
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
ದ್ವಿತೀಯಾ
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
ತೃತೀಯಾ
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
ಚತುರ್ಥೀ
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
ಪಂಚಮೀ
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
ಷಷ್ಠೀ
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
ಸಪ್ತಮೀ
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
ಸಂಬೋಧನ
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
ದ್ವಿತೀಯಾ
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
ತೃತೀಯಾ
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
ಚತುರ್ಥೀ
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
ಪಂಚಮೀ
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
ಷಷ್ಠೀ
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
ಸಪ್ತಮೀ
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु


ಇತರರು