कुचित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुचितः
कुचितौ
कुचिताः
ಸಂಬೋಧನ
कुचित
कुचितौ
कुचिताः
ದ್ವಿತೀಯಾ
कुचितम्
कुचितौ
कुचितान्
ತೃತೀಯಾ
कुचितेन
कुचिताभ्याम्
कुचितैः
ಚತುರ್ಥೀ
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
ಪಂಚಮೀ
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
ಷಷ್ಠೀ
कुचितस्य
कुचितयोः
कुचितानाम्
ಸಪ್ತಮೀ
कुचिते
कुचितयोः
कुचितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुचितः
कुचितौ
कुचिताः
ಸಂಬೋಧನ
कुचित
कुचितौ
कुचिताः
ದ್ವಿತೀಯಾ
कुचितम्
कुचितौ
कुचितान्
ತೃತೀಯಾ
कुचितेन
कुचिताभ्याम्
कुचितैः
ಚತುರ್ಥೀ
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
ಪಂಚಮೀ
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
ಷಷ್ಠೀ
कुचितस्य
कुचितयोः
कुचितानाम्
ಸಪ್ತಮೀ
कुचिते
कुचितयोः
कुचितेषु


ಇತರರು