कुचनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुचनीयः
कुचनीयौ
कुचनीयाः
ಸಂಬೋಧನ
कुचनीय
कुचनीयौ
कुचनीयाः
ದ್ವಿತೀಯಾ
कुचनीयम्
कुचनीयौ
कुचनीयान्
ತೃತೀಯಾ
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
ಚತುರ್ಥೀ
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
ಪಂಚಮೀ
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
ಷಷ್ಠೀ
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
ಸಪ್ತಮೀ
कुचनीये
कुचनीययोः
कुचनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुचनीयः
कुचनीयौ
कुचनीयाः
ಸಂಬೋಧನ
कुचनीय
कुचनीयौ
कुचनीयाः
ದ್ವಿತೀಯಾ
कुचनीयम्
कुचनीयौ
कुचनीयान्
ತೃತೀಯಾ
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
ಚತುರ್ಥೀ
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
ಪಂಚಮೀ
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
ಷಷ್ಠೀ
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
ಸಪ್ತಮೀ
कुचनीये
कुचनीययोः
कुचनीयेषु


ಇತರರು