कुचनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुचनीयः
कुचनीयौ
कुचनीयाः
संबोधन
कुचनीय
कुचनीयौ
कुचनीयाः
द्वितीया
कुचनीयम्
कुचनीयौ
कुचनीयान्
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पंचमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु
 
एक
द्वि
अनेक
प्रथमा
कुचनीयः
कुचनीयौ
कुचनीयाः
सम्बोधन
कुचनीय
कुचनीयौ
कुचनीयाः
द्वितीया
कुचनीयम्
कुचनीयौ
कुचनीयान्
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पञ्चमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु


इतर