कुक्कुट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
ಸಂಬೋಧನ
कुक्कुट
कुक्कुटौ
कुक्कुटाः
ದ್ವಿತೀಯಾ
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
ತೃತೀಯಾ
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
ಚತುರ್ಥೀ
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ಪಂಚಮೀ
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ಷಷ್ಠೀ
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
ಸಪ್ತಮೀ
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
ಸಂಬೋಧನ
कुक्कुट
कुक्कुटौ
कुक्कुटाः
ದ್ವಿತೀಯಾ
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
ತೃತೀಯಾ
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
ಚತುರ್ಥೀ
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ಪಂಚಮೀ
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ಷಷ್ಠೀ
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
ಸಪ್ತಮೀ
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु


ಇತರರು