कुकित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुकितः
कुकितौ
कुकिताः
संबोधन
कुकित
कुकितौ
कुकिताः
द्वितीया
कुकितम्
कुकितौ
कुकितान्
तृतीया
कुकितेन
कुकिताभ्याम्
कुकितैः
चतुर्थी
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
पंचमी
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
षष्ठी
कुकितस्य
कुकितयोः
कुकितानाम्
सप्तमी
कुकिते
कुकितयोः
कुकितेषु
 
एक
द्वि
अनेक
प्रथमा
कुकितः
कुकितौ
कुकिताः
सम्बोधन
कुकित
कुकितौ
कुकिताः
द्वितीया
कुकितम्
कुकितौ
कुकितान्
तृतीया
कुकितेन
कुकिताभ्याम्
कुकितैः
चतुर्थी
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
पञ्चमी
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
षष्ठी
कुकितस्य
कुकितयोः
कुकितानाम्
सप्तमी
कुकिते
कुकितयोः
कुकितेषु


इतर