कुंशितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
ಸಂಬೋಧನ
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
ದ್ವಿತೀಯಾ
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
ತೃತೀಯಾ
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
ಚತುರ್ಥೀ
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ಪಂಚಮೀ
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ಷಷ್ಠೀ
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
ಸಪ್ತಮೀ
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
ಸಂಬೋಧನ
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
ದ್ವಿತೀಯಾ
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
ತೃತೀಯಾ
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
ಚತುರ್ಥೀ
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ಪಂಚಮೀ
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ಷಷ್ಠೀ
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
ಸಪ್ತಮೀ
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु


ಇತರರು