कीलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कीलितः
कीलितौ
कीलिताः
ಸಂಬೋಧನ
कीलित
कीलितौ
कीलिताः
ದ್ವಿತೀಯಾ
कीलितम्
कीलितौ
कीलितान्
ತೃತೀಯಾ
कीलितेन
कीलिताभ्याम्
कीलितैः
ಚತುರ್ಥೀ
कीलिताय
कीलिताभ्याम्
कीलितेभ्यः
ಪಂಚಮೀ
कीलितात् / कीलिताद्
कीलिताभ्याम्
कीलितेभ्यः
ಷಷ್ಠೀ
कीलितस्य
कीलितयोः
कीलितानाम्
ಸಪ್ತಮೀ
कीलिते
कीलितयोः
कीलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कीलितः
कीलितौ
कीलिताः
ಸಂಬೋಧನ
कीलित
कीलितौ
कीलिताः
ದ್ವಿತೀಯಾ
कीलितम्
कीलितौ
कीलितान्
ತೃತೀಯಾ
कीलितेन
कीलिताभ्याम्
कीलितैः
ಚತುರ್ಥೀ
कीलिताय
कीलिताभ्याम्
कीलितेभ्यः
ಪಂಚಮೀ
कीलितात् / कीलिताद्
कीलिताभ्याम्
कीलितेभ्यः
ಷಷ್ಠೀ
कीलितस्य
कीलितयोः
कीलितानाम्
ಸಪ್ತಮೀ
कीलिते
कीलितयोः
कीलितेषु


ಇತರರು