कीर्ति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कीर्तिः
कीर्ती
कीर्तयः
ಸಂಬೋಧನ
कीर्ते
कीर्ती
कीर्तयः
ದ್ವಿತೀಯಾ
कीर्तिम्
कीर्ती
कीर्तीः
ತೃತೀಯಾ
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ಚತುರ್ಥೀ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
ಪಂಚಮೀ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ಷಷ್ಠೀ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
ಸಪ್ತಮೀ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कीर्तिः
कीर्ती
कीर्तयः
ಸಂಬೋಧನ
कीर्ते
कीर्ती
कीर्तयः
ದ್ವಿತೀಯಾ
कीर्तिम्
कीर्ती
कीर्तीः
ತೃತೀಯಾ
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ಚತುರ್ಥೀ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
ಪಂಚಮೀ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ಷಷ್ಠೀ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
ಸಪ್ತಮೀ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु