कीर्ति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कीर्तिः
कीर्ती
कीर्तयः
ସମ୍ବୋଧନ
कीर्ते
कीर्ती
कीर्तयः
ଦ୍ୱିତୀୟା
कीर्तिम्
कीर्ती
कीर्तीः
ତୃତୀୟା
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ଚତୁର୍ଥୀ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
ପଞ୍ଚମୀ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ଷଷ୍ଠୀ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
ସପ୍ତମୀ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कीर्तिः
कीर्ती
कीर्तयः
ସମ୍ବୋଧନ
कीर्ते
कीर्ती
कीर्तयः
ଦ୍ୱିତୀୟା
कीर्तिम्
कीर्ती
कीर्तीः
ତୃତୀୟା
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ଚତୁର୍ଥୀ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
ପଞ୍ଚମୀ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ଷଷ୍ଠୀ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
ସପ୍ତମୀ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु