कीर्तनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
ಸಂಬೋಧನ
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
ದ್ವಿತೀಯಾ
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
ತೃತೀಯಾ
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
ಚತುರ್ಥೀ
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ಪಂಚಮೀ
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ಷಷ್ಠೀ
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
ಸಪ್ತಮೀ
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
ಸಂಬೋಧನ
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
ದ್ವಿತೀಯಾ
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
ತೃತೀಯಾ
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
ಚತುರ್ಥೀ
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ಪಂಚಮೀ
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ಷಷ್ಠೀ
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
ಸಪ್ತಮೀ
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु


ಇತರರು