किरत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
किरन्
किरन्तौ
किरन्तः
ಸಂಬೋಧನ
किरन्
किरन्तौ
किरन्तः
ದ್ವಿತೀಯಾ
किरन्तम्
किरन्तौ
किरतः
ತೃತೀಯಾ
किरता
किरद्भ्याम्
किरद्भिः
ಚತುರ್ಥೀ
किरते
किरद्भ्याम्
किरद्भ्यः
ಪಂಚಮೀ
किरतः
किरद्भ्याम्
किरद्भ्यः
ಷಷ್ಠೀ
किरतः
किरतोः
किरताम्
ಸಪ್ತಮೀ
किरति
किरतोः
किरत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
किरन्
किरन्तौ
किरन्तः
ಸಂಬೋಧನ
किरन्
किरन्तौ
किरन्तः
ದ್ವಿತೀಯಾ
किरन्तम्
किरन्तौ
किरतः
ತೃತೀಯಾ
किरता
किरद्भ्याम्
किरद्भिः
ಚತುರ್ಥೀ
किरते
किरद्भ्याम्
किरद्भ्यः
ಪಂಚಮೀ
किरतः
किरद्भ्याम्
किरद्भ्यः
ಷಷ್ಠೀ
किरतः
किरतोः
किरताम्
ಸಪ್ತಮೀ
किरति
किरतोः
किरत्सु


ಇತರರು