कितित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कितितः
कितितौ
कितिताः
ಸಂಬೋಧನ
कितित
कितितौ
कितिताः
ದ್ವಿತೀಯಾ
कितितम्
कितितौ
कितितान्
ತೃತೀಯಾ
कितितेन
कितिताभ्याम्
कितितैः
ಚತುರ್ಥೀ
कितिताय
कितिताभ्याम्
कितितेभ्यः
ಪಂಚಮೀ
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
ಷಷ್ಠೀ
कितितस्य
कितितयोः
कितितानाम्
ಸಪ್ತಮೀ
कितिते
कितितयोः
कितितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कितितः
कितितौ
कितिताः
ಸಂಬೋಧನ
कितित
कितितौ
कितिताः
ದ್ವಿತೀಯಾ
कितितम्
कितितौ
कितितान्
ತೃತೀಯಾ
कितितेन
कितिताभ्याम्
कितितैः
ಚತುರ್ಥೀ
कितिताय
कितिताभ्याम्
कितितेभ्यः
ಪಂಚಮೀ
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
ಷಷ್ಠೀ
कितितस्य
कितितयोः
कितितानाम्
ಸಪ್ತಮೀ
कितिते
कितितयोः
कितितेषु


ಇತರರು